Conjugation of अनु + तुत्थ - तुत्थ आवरणे - चुरादिः - Imperfect Past Tense


 
 

Active Voice Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Active Voice Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Passive Voice Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Active Voice Parasmai Pada

 
Sing.
Dual
Plu.
Third
अन्वतुत्थयत् / अन्वतुत्थयद् / अन्वतुत्थत् / अन्वतुत्थद्
अन्वतुत्थयताम् / अन्वतुत्थताम्
अन्वतुत्थयन् / अन्वतुत्थन्
Second
अन्वतुत्थयः / अन्वतुत्थः
अन्वतुत्थयतम् / अन्वतुत्थतम्
अन्वतुत्थयत / अन्वतुत्थत
First
अन्वतुत्थयम् / अन्वतुत्थम्
अन्वतुत्थयाव / अन्वतुत्थाव
अन्वतुत्थयाम / अन्वतुत्थाम
 

Active Voice Atmane Pada

 
Sing.
Dual
Plu.
Third
अन्वतुत्थयत / अन्वतुत्थत
अन्वतुत्थयेताम् / अन्वतुत्थेताम्
अन्वतुत्थयन्त / अन्वतुत्थन्त
Second
अन्वतुत्थयथाः / अन्वतुत्थथाः
अन्वतुत्थयेथाम् / अन्वतुत्थेथाम्
अन्वतुत्थयध्वम् / अन्वतुत्थध्वम्
First
अन्वतुत्थये / अन्वतुत्थे
अन्वतुत्थयावहि / अन्वतुत्थावहि
अन्वतुत्थयामहि / अन्वतुत्थामहि
 

Passive Voice Atmane Pada

 
Sing.
Dual
Plu.
Third
अन्वतुत्थ्यत
अन्वतुत्थ्येताम्
अन्वतुत्थ्यन्त
Second
अन्वतुत्थ्यथाः
अन्वतुत्थ्येथाम्
अन्वतुत्थ्यध्वम्
First
अन्वतुत्थ्ये
अन्वतुत्थ्यावहि
अन्वतुत्थ्यामहि
 


Sanadi Suffixes

Prefixes