Sanskrit Noun Exercises - Match The Following
Match The Following
राक्षस - अ Ending Neuter
राक्षसे
सप्तमी एकवचनम्
राक्षसानाम्
षष्ठी बहुवचनम्
राक्षसाभ्याम्
चतुर्थी द्विवचनम्
राक्षस
सम्बोधन एकवचनम्
राक्षसयोः
षष्ठी द्विवचनम्
Singular
Dual
Plural
Nominative
Vocative
Accusative
Instrumental
Dative
Ablative
Genitive
Locative
Sing.
Dual
Plu.
Nomin.
राक्षसम्
राक्षसे
राक्षसानि
Vocative
राक्षस
राक्षसे
राक्षसानि
Accus.
राक्षसम्
राक्षसे
राक्षसानि
Instrum.
राक्षसेन
राक्षसाभ्याम्
राक्षसैः
Dative
राक्षसाय
राक्षसाभ्याम्
राक्षसेभ्यः
Ablative
राक्षसात् / राक्षसाद्
राक्षसाभ्याम्
राक्षसेभ्यः
Genitive
राक्षसस्य
राक्षसयोः
राक्षसानाम्
Locative
राक्षसे
राक्षसयोः
राक्षसेषु