Sanskrit Noun Exercises - Choose The Correct Option
Choose The Correct Option
Identify the correct grammatical case of 'नैष्कर्म्यम् ( अ Ending Neuter )' ?
Singular
Dual
Plural
Nominative
Vocative
Accusative
Instrumental
Dative
Ablative
Genitive
Locative
Sing.
Dual
Plu.
Nomin.
नैष्कर्म्यम्
नैष्कर्म्ये
नैष्कर्म्याणि
Vocative
नैष्कर्म्य
नैष्कर्म्ये
नैष्कर्म्याणि
Accus.
नैष्कर्म्यम्
नैष्कर्म्ये
नैष्कर्म्याणि
Instrum.
नैष्कर्म्येण
नैष्कर्म्याभ्याम्
नैष्कर्म्यैः
Dative
नैष्कर्म्याय
नैष्कर्म्याभ्याम्
नैष्कर्म्येभ्यः
Ablative
नैष्कर्म्यात् / नैष्कर्म्याद्
नैष्कर्म्याभ्याम्
नैष्कर्म्येभ्यः
Genitive
नैष्कर्म्यस्य
नैष्कर्म्ययोः
नैष्कर्म्याणाम्
Locative
नैष्कर्म्ये
नैष्कर्म्ययोः
नैष्कर्म्येषु