Sanskrit Noun Exercises - Choose The Odd Word
Choose The Odd Word
धनाढ्य ( Neuter )
Singular
Dual
Plural
Nominative
Vocative
Accusative
Instrumental
Dative
Ablative
Genitive
Locative
Sing.
Dual
Plu.
Nomin.
धनाढ्यम्
धनाढ्ये
धनाढ्यानि
Vocative
धनाढ्य
धनाढ्ये
धनाढ्यानि
Accus.
धनाढ्यम्
धनाढ्ये
धनाढ्यानि
Instrum.
धनाढ्येन
धनाढ्याभ्याम्
धनाढ्यैः
Dative
धनाढ्याय
धनाढ्याभ्याम्
धनाढ्येभ्यः
Ablative
धनाढ्यात् / धनाढ्याद्
धनाढ्याभ्याम्
धनाढ्येभ्यः
Genitive
धनाढ्यस्य
धनाढ्ययोः
धनाढ्यानाम्
Locative
धनाढ्ये
धनाढ्ययोः
धनाढ्येषु