Sanskrit Noun Exercises - Declension
Declension
Ending
आ Ending
Gender
Feminine
Case
Nominative
Number
Singular
Noun Stem
उदिता
Answer
उदिता
Singular
Dual
Plural
Nominative
Vocative
Accusative
Instrumental
Dative
Ablative
Genitive
Locative
Sing.
Dual
Plu.
Nomin.
उदिता
उदिते
उदिताः
Vocative
उदिते
उदिते
उदिताः
Accus.
उदिताम्
उदिते
उदिताः
Instrum.
उदितया
उदिताभ्याम्
उदिताभिः
Dative
उदितायै
उदिताभ्याम्
उदिताभ्यः
Ablative
उदितायाः
उदिताभ्याम्
उदिताभ्यः
Genitive
उदितायाः
उदितयोः
उदितानाम्
Locative
उदितायाम्
उदितयोः
उदितासु