Sanskrit Noun Exercises - Choose The Odd Word
Choose The Odd Word
अडित ( Masculine )
Singular
Dual
Plural
Nominative
Vocative
Accusative
Instrumental
Dative
Ablative
Genitive
Locative
Sing.
Dual
Plu.
Nomin.
अडितः
अडितौ
अडिताः
Vocative
अडित
अडितौ
अडिताः
Accus.
अडितम्
अडितौ
अडितान्
Instrum.
अडितेन
अडिताभ्याम्
अडितैः
Dative
अडिताय
अडिताभ्याम्
अडितेभ्यः
Ablative
अडितात् / अडिताद्
अडिताभ्याम्
अडितेभ्यः
Genitive
अडितस्य
अडितयोः
अडितानाम्
Locative
अडिते
अडितयोः
अडितेषु