Sanskrit Noun Exercises - Choose The Correct Option
Choose The Correct Option
Instrumental case Plural of 'अंहक ( Masculine )'?
Singular
Dual
Plural
Nominative
Vocative
Accusative
Instrumental
Dative
Ablative
Genitive
Locative
Sing.
Dual
Plu.
Nomin.
अंहकः
अंहकौ
अंहकाः
Vocative
अंहक
अंहकौ
अंहकाः
Accus.
अंहकम्
अंहकौ
अंहकान्
Instrum.
अंहकेन
अंहकाभ्याम्
अंहकैः
Dative
अंहकाय
अंहकाभ्याम्
अंहकेभ्यः
Ablative
अंहकात् / अंहकाद्
अंहकाभ्याम्
अंहकेभ्यः
Genitive
अंहकस्य
अंहकयोः
अंहकानाम्
Locative
अंहके
अंहकयोः
अंहकेषु