Comparison of आपणिक - (पुं)
Nominative Singular
आपणिकः
आपणिकम्
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
Nominative Dual
आपणिकौ
आपणिके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
Nominative Plural
आपणिकाः
आपणिकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
Vocative Singular
आपणिक
आपणिक
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
Vocative Dual
आपणिकौ
आपणिके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
Vocative Plural
आपणिकाः
आपणिकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
Accusative Singular
आपणिकम्
आपणिकम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
Accusative Dual
आपणिकौ
आपणिके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
Accusative Plural
आपणिकान्
आपणिकानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
Instrumental Singular
आपणिकेन
आपणिकेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
Instrumental Dual
आपणिकाभ्याम्
आपणिकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
Instrumental Plural
आपणिकैः
आपणिकैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
Dative Singular
आपणिकाय
आपणिकाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
Dative Dual
आपणिकाभ्याम्
आपणिकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
Dative Plural
आपणिकेभ्यः
आपणिकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
Ablative Singular
आपणिकात् / आपणिकाद्
आपणिकात् / आपणिकाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
Ablative Dual
आपणिकाभ्याम्
आपणिकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
Ablative Plural
आपणिकेभ्यः
आपणिकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
Genitive Singular
आपणिकस्य
आपणिकस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
Genitive Dual
आपणिकयोः
आपणिकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
Genitive Plural
आपणिकानाम्
आपणिकानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
Locative Singular
आपणिके
आपणिके
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
Locative Dual
आपणिकयोः
आपणिकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
Locative Plural
आपणिकेषु
आपणिकेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
Nominative Singular
आपणिकः
आपणिकम्
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
Nominative Dual
आपणिकौ
आपणिके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
Nominative Plural
आपणिकाः
आपणिकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
Vocative Singular
आपणिक
आपणिक
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
Vocative Dual
आपणिकौ
आपणिके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
Vocative Plural
आपणिकाः
आपणिकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
Accusative Singular
आपणिकम्
आपणिकम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
Accusative Dual
आपणिकौ
आपणिके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
Accusative Plural
आपणिकान्
आपणिकानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
Instrumental Singular
आपणिकेन
आपणिकेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
Instrumental Dual
आपणिकाभ्याम्
आपणिकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
Instrumental Plural
आपणिकैः
आपणिकैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
Dative Singular
आपणिकाय
आपणिकाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
Dative Dual
आपणिकाभ्याम्
आपणिकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
Dative Plural
आपणिकेभ्यः
आपणिकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
Ablative Singular
आपणिकात् / आपणिकाद्
आपणिकात् / आपणिकाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
Ablative Dual
आपणिकाभ्याम्
आपणिकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
Ablative Plural
आपणिकेभ्यः
आपणिकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
Genitive Singular
आपणिकस्य
आपणिकस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
Genitive Dual
आपणिकयोः
आपणिकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
Genitive Plural
आपणिकानाम्
आपणिकानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
Locative Singular
आपणिके
आपणिके
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
Locative Dual
आपणिकयोः
आपणिकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
Locative Plural
आपणिकेषु
आपणिकेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु