Declension of आपणिक
(Masculine)
Singular
Dual
Plural
Nominative
आपणिकः
आपणिकौ
आपणिकाः
Vocative
आपणिक
आपणिकौ
आपणिकाः
Accusative
आपणिकम्
आपणिकौ
आपणिकान्
Instrumental
आपणिकेन
आपणिकाभ्याम्
आपणिकैः
Dative
आपणिकाय
आपणिकाभ्याम्
आपणिकेभ्यः
Ablative
आपणिकात् / आपणिकाद्
आपणिकाभ्याम्
आपणिकेभ्यः
Genitive
आपणिकस्य
आपणिकयोः
आपणिकानाम्
Locative
आपणिके
आपणिकयोः
आपणिकेषु
Sing.
Dual
Plu.
Nomin.
आपणिकः
आपणिकौ
आपणिकाः
Vocative
आपणिक
आपणिकौ
आपणिकाः
Accus.
आपणिकम्
आपणिकौ
आपणिकान्
Instrum.
आपणिकेन
आपणिकाभ्याम्
आपणिकैः
Dative
आपणिकाय
आपणिकाभ्याम्
आपणिकेभ्यः
Ablative
आपणिकात् / आपणिकाद्
आपणिकाभ्याम्
आपणिकेभ्यः
Genitive
आपणिकस्य
आपणिकयोः
आपणिकानाम्
Locative
आपणिके
आपणिकयोः
आपणिकेषु
Others