Verbal Derivatives - अभि + नद् + यङ् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


 
Verbal Suffixes
Verbal Derivatives
ल्युट्
अभिनानदनम्
अनीयर्
अभिनानदनीयः - अभिनानदनीया
ण्वुल्
अभिनानदकः - अभिनानदिका
तुमुँन्
अभिनानदितुम्
तव्य
अभिनानदितव्यः - अभिनानदितव्या
तृच्
अभिनानदिता - अभिनानदित्री
ल्यप्
अभिनानद्य
क्तवतुँ
अभिनानदितवान् - अभिनानदितवती
क्त
अभिनानदितः - अभिनानदिता
शानच्
अभिनानद्यमानः - अभिनानद्यमाना
यत्
अभिनानद्यः - अभिनानद्या
घञ्
अभिनानदः
अभिनानदा


Sanadi Suffixes

Prefixes