Verbal Derivatives - सम् + उत् + नद् + यङ् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


 
Verbal Suffixes
Verbal Derivatives
ल्युट्
समुन्नानदनम् / समुद्नानदनम्
अनीयर्
समुन्नानदनीयः / समुद्नानदनीयः - समुन्नानदनीया / समुद्नानदनीया
ण्वुल्
समुन्नानदकः / समुद्नानदकः - समुन्नानदिका / समुद्नानदिका
तुमुँन्
समुन्नानदितुम् / समुद्नानदितुम्
तव्य
समुन्नानदितव्यः / समुद्नानदितव्यः - समुन्नानदितव्या / समुद्नानदितव्या
तृच्
समुन्नानदिता / समुद्नानदिता - समुन्नानदित्री / समुद्नानदित्री
ल्यप्
समुन्नानद्य / समुद्नानद्य
क्तवतुँ
समुन्नानदितवान् / समुद्नानदितवान् - समुन्नानदितवती / समुद्नानदितवती
क्त
समुन्नानदितः / समुद्नानदितः - समुन्नानदिता / समुद्नानदिता
शानच्
समुन्नानद्यमानः / समुद्नानद्यमानः - समुन्नानद्यमाना / समुद्नानद्यमाना
यत्
समुन्नानद्यः / समुद्नानद्यः - समुन्नानद्या / समुद्नानद्या
घञ्
समुन्नानदः / समुद्नानदः
समुन्नानदा / समुद्नानदा


Sanadi Suffixes

Prefixes