Verbal Derivatives - सेक् + यङ्लुक् + णिच् + सन् - सेकृँ गतौ - भ्वादिः - सेट्


 
Verbal Suffixes
Verbal Derivatives
ल्युट्
सेसेकयिषणम्
अनीयर्
सेसेकयिषणीयः - सेसेकयिषणीया
ण्वुल्
सेसेकयिषकः - सेसेकयिषिका
तुमुँन्
सेसेकयिषितुम्
तव्य
सेसेकयिषितव्यः - सेसेकयिषितव्या
तृच्
सेसेकयिषिता - सेसेकयिषित्री
क्त्वा
सेसेकयिषित्वा
क्तवतुँ
सेसेकयिषितवान् - सेसेकयिषितवती
क्त
सेसेकयिषितः - सेसेकयिषिता
शतृँ
सेसेकयिषन् - सेसेकयिषन्ती
शानच्
सेसेकयिषमाणः - सेसेकयिषमाणा
यत्
सेसेकयिष्यः - सेसेकयिष्या
अच्
सेसेकयिषः - सेसेकयिषा
घञ्
सेसेकयिषः
सेसेकयिषा


Sanadi Suffixes

Prefixes