Verbal Derivatives - सु + चन्द् + यङ्लुक् + णिच् + सन् + णिच् - चदिँ आह्लादे दीप्तौ च - भ्वादिः - सेट्


 
Verbal Suffixes
Verbal Derivatives
ल्युट्
सुचाचन्दयिषणम्
अनीयर्
सुचाचन्दयिषणीयः - सुचाचन्दयिषणीया
ण्वुल्
सुचाचन्दयिषकः - सुचाचन्दयिषिका
तुमुँन्
सुचाचन्दयिषयितुम्
तव्य
सुचाचन्दयिषयितव्यः - सुचाचन्दयिषयितव्या
तृच्
सुचाचन्दयिषयिता - सुचाचन्दयिषयित्री
ल्यप्
सुचाचन्दयिषय्य
क्तवतुँ
सुचाचन्दयिषितवान् - सुचाचन्दयिषितवती
क्त
सुचाचन्दयिषितः - सुचाचन्दयिषिता
शतृँ
सुचाचन्दयिषयन् - सुचाचन्दयिषयन्ती
शानच्
सुचाचन्दयिषयमाणः - सुचाचन्दयिषयमाणा
यत्
सुचाचन्दयिष्यः - सुचाचन्दयिष्या
अच्
सुचाचन्दयिषः - सुचाचन्दयिषा
घञ्
सुचाचन्दयिषः
सुचाचन्दयिषा


Sanadi Suffixes

Prefixes