Verbal Derivatives - सम् + नॄ - नॄ नये - भ्वादिः - सेट्


 
Verbal Suffixes
Verbal Derivatives
ल्युट्
सन्नरणम् / संनरणम्
अनीयर्
सन्नरणीयः / संनरणीयः - सन्नरणीया / संनरणीया
ण्वुल्
सन्नारकः / संनारकः - सन्नारिका / संनारिका
तुमुँन्
सन्नरीतुम् / संनरीतुम् / सन्नरितुम् / संनरितुम्
तव्य
सन्नरीतव्यः / संनरीतव्यः / सन्नरितव्यः / संनरितव्यः - सन्नरीतव्या / संनरीतव्या / सन्नरितव्या / संनरितव्या
तृच्
सन्नरीता / संनरीता / सन्नरिता / संनरिता - सन्नरीत्री / संनरीत्री / सन्नरित्री / संनरित्री
ल्यप्
सन्नीर्य / संनीर्य
क्तवतुँ
सन्नीर्णवान् / संनीर्णवान् - सन्नीर्णवती / संनीर्णवती
क्त
सन्नीर्णः / संनीर्णः - सन्नीर्णा / संनीर्णा
शतृँ
सन्नरन् / संनरन् - सन्नरन्ती / संनरन्ती
ण्यत्
सन्नार्यः / संनार्यः - सन्नार्या / संनार्या
अच्
सन्नरः / संनरः - सन्नरा - संनरा
अप्
सन्नरः / संनरः
क्तिन्
सन्नीर्णिः / संनीर्णिः


Sanadi Suffixes

Prefixes


Others