Verbal Derivatives - सम् + नह् + णिच् - णहँ बन्धने - दिवादिः - अनिट्


 
Verbal Suffixes
Verbal Derivatives
ल्युट्
सन्नाहनम् / संनाहनम्
अनीयर्
सन्नाहनीयः / संनाहनीयः - सन्नाहनीया / संनाहनीया
ण्वुल्
सन्नाहकः / संनाहकः - सन्नाहिका / संनाहिका
तुमुँन्
सन्नाहयितुम् / संनाहयितुम्
तव्य
सन्नाहयितव्यः / संनाहयितव्यः - सन्नाहयितव्या / संनाहयितव्या
तृच्
सन्नाहयिता / संनाहयिता - सन्नाहयित्री / संनाहयित्री
ल्यप्
सन्नाह्य / संनाह्य
क्तवतुँ
सन्नाहितवान् / संनाहितवान् - सन्नाहितवती / संनाहितवती
क्त
सन्नाहितः / संनाहितः - सन्नाहिता / संनाहिता
शतृँ
सन्नाहयन् / संनाहयन् - सन्नाहयन्ती / संनाहयन्ती
शानच्
सन्नाहयमानः / संनाहयमानः - सन्नाहयमाना / संनाहयमाना
यत्
सन्नाह्यः / संनाह्यः - सन्नाह्या / संनाह्या
अच्
सन्नाहः / संनाहः - सन्नाहा - संनाहा
युच्
सन्नाहना / संनाहना


Sanadi Suffixes

Prefixes