Verbal Derivatives - सम् + उत् + नह् + णिच् + सन् - णहँ बन्धने - दिवादिः - अनिट्


 
Verbal Suffixes
Verbal Derivatives
ल्युट्
समुन्निनाहयिषणम् / समुद्निनाहयिषणम्
अनीयर्
समुन्निनाहयिषणीयः / समुद्निनाहयिषणीयः - समुन्निनाहयिषणीया / समुद्निनाहयिषणीया
ण्वुल्
समुन्निनाहयिषकः / समुद्निनाहयिषकः - समुन्निनाहयिषिका / समुद्निनाहयिषिका
तुमुँन्
समुन्निनाहयिषितुम् / समुद्निनाहयिषितुम्
तव्य
समुन्निनाहयिषितव्यः / समुद्निनाहयिषितव्यः - समुन्निनाहयिषितव्या / समुद्निनाहयिषितव्या
तृच्
समुन्निनाहयिषिता / समुद्निनाहयिषिता - समुन्निनाहयिषित्री / समुद्निनाहयिषित्री
ल्यप्
समुन्निनाहयिष्य / समुद्निनाहयिष्य
क्तवतुँ
समुन्निनाहयिषितवान् / समुद्निनाहयिषितवान् - समुन्निनाहयिषितवती / समुद्निनाहयिषितवती
क्त
समुन्निनाहयिषितः / समुद्निनाहयिषितः - समुन्निनाहयिषिता / समुद्निनाहयिषिता
शतृँ
समुन्निनाहयिषन् / समुद्निनाहयिषन् - समुन्निनाहयिषन्ती / समुद्निनाहयिषन्ती
शानच्
समुन्निनाहयिषमाणः / समुद्निनाहयिषमाणः - समुन्निनाहयिषमाणा / समुद्निनाहयिषमाणा
यत्
समुन्निनाहयिष्यः / समुद्निनाहयिष्यः - समुन्निनाहयिष्या / समुद्निनाहयिष्या
अच्
समुन्निनाहयिषः / समुद्निनाहयिषः - समुन्निनाहयिषा - समुद्निनाहयिषा
घञ्
समुन्निनाहयिषः / समुद्निनाहयिषः
समुन्निनाहयिषा / समुद्निनाहयिषा


Sanadi Suffixes

Prefixes