Verbal Derivatives - शिङ्ख् + यङ्लुक् + सन् + णिच् - शिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


 
Verbal Suffixes
Verbal Derivatives
ल्युट्
शेशिङ्खिषणम्
अनीयर्
शेशिङ्खिषणीयः - शेशिङ्खिषणीया
ण्वुल्
शेशिङ्खिषकः - शेशिङ्खिषिका
तुमुँन्
शेशिङ्खिषयितुम्
तव्य
शेशिङ्खिषयितव्यः - शेशिङ्खिषयितव्या
तृच्
शेशिङ्खिषयिता - शेशिङ्खिषयित्री
क्त्वा
शेशिङ्खिषयित्वा
क्तवतुँ
शेशिङ्खिषितवान् - शेशिङ्खिषितवती
क्त
शेशिङ्खिषितः - शेशिङ्खिषिता
शतृँ
शेशिङ्खिषयन् - शेशिङ्खिषयन्ती
शानच्
शेशिङ्खिषयमाणः - शेशिङ्खिषयमाणा
यत्
शेशिङ्खिष्यः - शेशिङ्खिष्या
अच्
शेशिङ्खिषः - शेशिङ्खिषा
घञ्
शेशिङ्खिषः
शेशिङ्खिषा


Sanadi Suffixes

Prefixes