Verbal Derivatives - विट् + सन् + णिच् - विटँ शब्दे - भ्वादिः - सेट्


 
Verbal Suffixes
Verbal Derivatives
ल्युट्
विविटिषणम् / विवेटिषणम्
अनीयर्
विविटिषणीयः / विवेटिषणीयः - विविटिषणीया / विवेटिषणीया
ण्वुल्
विविटिषकः / विवेटिषकः - विविटिषिका / विवेटिषिका
तुमुँन्
विविटिषयितुम् / विवेटिषयितुम्
तव्य
विविटिषयितव्यः / विवेटिषयितव्यः - विविटिषयितव्या / विवेटिषयितव्या
तृच्
विविटिषयिता / विवेटिषयिता - विविटिषयित्री / विवेटिषयित्री
क्त्वा
विविटिषयित्वा / विवेटिषयित्वा
क्तवतुँ
विविटिषितवान् / विवेटिषितवान् - विविटिषितवती / विवेटिषितवती
क्त
विविटिषितः / विवेटिषितः - विविटिषिता / विवेटिषिता
शतृँ
विविटिषयन् / विवेटिषयन् - विविटिषयन्ती / विवेटिषयन्ती
शानच्
विविटिषयमाणः / विवेटिषयमाणः - विविटिषयमाणा / विवेटिषयमाणा
यत्
विविटिष्यः / विवेटिष्यः - विविटिष्या / विवेटिष्या
अच्
विविटिषः / विवेटिषः - विविटिषा - विवेटिषा
विविटिषा / विवेटिषा


Sanadi Suffixes

Prefixes