Verbal Derivatives - लङ्घ् + यङ् + णिच् + सन् - लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः - सेट्


 
Verbal Suffixes
Verbal Derivatives
ल्युट्
लालङ्घ्ययिषणम्
अनीयर्
लालङ्घ्ययिषणीयः - लालङ्घ्ययिषणीया
ण्वुल्
लालङ्घ्ययिषकः - लालङ्घ्ययिषिका
तुमुँन्
लालङ्घ्ययिषितुम्
तव्य
लालङ्घ्ययिषितव्यः - लालङ्घ्ययिषितव्या
तृच्
लालङ्घ्ययिषिता - लालङ्घ्ययिषित्री
क्त्वा
लालङ्घ्ययिषित्वा
क्तवतुँ
लालङ्घ्ययिषितवान् - लालङ्घ्ययिषितवती
क्त
लालङ्घ्ययिषितः - लालङ्घ्ययिषिता
शतृँ
लालङ्घ्ययिषन् - लालङ्घ्ययिषन्ती
शानच्
लालङ्घ्ययिषमाणः - लालङ्घ्ययिषमाणा
यत्
लालङ्घ्ययिष्यः - लालङ्घ्ययिष्या
अच्
लालङ्घ्ययिषः - लालङ्घ्ययिषा
घञ्
लालङ्घ्ययिषः
लालङ्घ्ययिषा


Sanadi Suffixes

Prefixes


Others