Verbal Derivatives - प्र + रद् + णिच् + सन् - रदँ विलेखने - भ्वादिः - सेट्


 
Verbal Suffixes
Verbal Derivatives
ल्युट्
प्ररिरादयिषणम्
अनीयर्
प्ररिरादयिषणीयः - प्ररिरादयिषणीया
ण्वुल्
प्ररिरादयिषकः - प्ररिरादयिषिका
तुमुँन्
प्ररिरादयिषितुम्
तव्य
प्ररिरादयिषितव्यः - प्ररिरादयिषितव्या
तृच्
प्ररिरादयिषिता - प्ररिरादयिषित्री
ल्यप्
प्ररिरादयिष्य
क्तवतुँ
प्ररिरादयिषितवान् - प्ररिरादयिषितवती
क्त
प्ररिरादयिषितः - प्ररिरादयिषिता
शतृँ
प्ररिरादयिषन् - प्ररिरादयिषन्ती
शानच्
प्ररिरादयिषमाणः - प्ररिरादयिषमाणा
यत्
प्ररिरादयिष्यः - प्ररिरादयिष्या
अच्
प्ररिरादयिषः - प्ररिरादयिषा
घञ्
प्ररिरादयिषः
प्ररिरादयिषा


Sanadi Suffixes

Prefixes