Verbal Derivatives - प्र + कञ्च् + सन् - कचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


 
Verbal Suffixes
Verbal Derivatives
ल्युट्
प्रचिकञ्चिषणम्
अनीयर्
प्रचिकञ्चिषणीयः - प्रचिकञ्चिषणीया
ण्वुल्
प्रचिकञ्चिषकः - प्रचिकञ्चिषिका
तुमुँन्
प्रचिकञ्चिषितुम्
तव्य
प्रचिकञ्चिषितव्यः - प्रचिकञ्चिषितव्या
तृच्
प्रचिकञ्चिषिता - प्रचिकञ्चिषित्री
ल्यप्
प्रचिकञ्चिष्य
क्तवतुँ
प्रचिकञ्चिषितवान् - प्रचिकञ्चिषितवती
क्त
प्रचिकञ्चिषितः - प्रचिकञ्चिषिता
शानच्
प्रचिकञ्चिषमाणः - प्रचिकञ्चिषमाणा
यत्
प्रचिकञ्चिष्यः - प्रचिकञ्चिष्या
अच्
प्रचिकञ्चिषः - प्रचिकञ्चिषा
घञ्
प्रचिकञ्चिषः
प्रचिकञ्चिषा


Sanadi Suffixes

Prefixes