Verbal Derivatives - प्रति + नन्द् + यङ् + णिच् + सन् + णिच् - टुनदिँ समृद्धौ - भ्वादिः - सेट्


 
Verbal Suffixes
Verbal Derivatives
ल्युट्
प्रतिनानन्द्ययिषणम्
अनीयर्
प्रतिनानन्द्ययिषणीयः - प्रतिनानन्द्ययिषणीया
ण्वुल्
प्रतिनानन्द्ययिषकः - प्रतिनानन्द्ययिषिका
तुमुँन्
प्रतिनानन्द्ययिषयितुम्
तव्य
प्रतिनानन्द्ययिषयितव्यः - प्रतिनानन्द्ययिषयितव्या
तृच्
प्रतिनानन्द्ययिषयिता - प्रतिनानन्द्ययिषयित्री
ल्यप्
प्रतिनानन्द्ययिषय्य
क्तवतुँ
प्रतिनानन्द्ययिषितवान् - प्रतिनानन्द्ययिषितवती
क्त
प्रतिनानन्द्ययिषितः - प्रतिनानन्द्ययिषिता
शतृँ
प्रतिनानन्द्ययिषयन् - प्रतिनानन्द्ययिषयन्ती
शानच्
प्रतिनानन्द्ययिषयमाणः - प्रतिनानन्द्ययिषयमाणा
यत्
प्रतिनानन्द्ययिष्यः - प्रतिनानन्द्ययिष्या
अच्
प्रतिनानन्द्ययिषः - प्रतिनानन्द्ययिषा
घञ्
प्रतिनानन्द्ययिषः
प्रतिनानन्द्ययिषा


Sanadi Suffixes

Prefixes