Verbal Derivatives - परि + चित् + यङ् + णिच् + सन् + णिच् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


 
Verbal Suffixes
Verbal Derivatives
ल्युट्
परिचेचित्ययिषणम्
अनीयर्
परिचेचित्ययिषणीयः - परिचेचित्ययिषणीया
ण्वुल्
परिचेचित्ययिषकः - परिचेचित्ययिषिका
तुमुँन्
परिचेचित्ययिषयितुम्
तव्य
परिचेचित्ययिषयितव्यः - परिचेचित्ययिषयितव्या
तृच्
परिचेचित्ययिषयिता - परिचेचित्ययिषयित्री
ल्यप्
परिचेचित्ययिषय्य
क्तवतुँ
परिचेचित्ययिषितवान् - परिचेचित्ययिषितवती
क्त
परिचेचित्ययिषितः - परिचेचित्ययिषिता
शतृँ
परिचेचित्ययिषयन् - परिचेचित्ययिषयन्ती
शानच्
परिचेचित्ययिषयमाणः - परिचेचित्ययिषयमाणा
यत्
परिचेचित्ययिष्यः - परिचेचित्ययिष्या
अच्
परिचेचित्ययिषः - परिचेचित्ययिषा
घञ्
परिचेचित्ययिषः
परिचेचित्ययिषा


Sanadi Suffixes

Prefixes


Others