Verbal Derivatives - परि + चित् - चितँ सञ्चेतने - चुरादिः - सेट्


 
Verbal Suffixes
Verbal Derivatives
ल्युट्
परिचेतनम्
अनीयर्
परिचेतनीयः - परिचेतनीया
ण्वुल्
परिचेतकः - परिचेतिका
तुमुँन्
परिचेतयितुम्
तव्य
परिचेतयितव्यः - परिचेतयितव्या
तृच्
परिचेतयिता - परिचेतयित्री
ल्यप्
परिचेत्य
क्तवतुँ
परिचेतितवान् - परिचेतितवती
क्त
परिचेतितः - परिचेतिता
शानच्
परिचेतयमानः - परिचेतयमाना
यत्
परिचेत्यः - परिचेत्या
अच्
परिचेतः - परिचेता
युच्
परिचेतना


Sanadi Suffixes

Prefixes


Others