Verbal Derivatives - परि + अङ्क् + णिच् + सन् + णिच् - अकिँ लक्षणे - भ्वादिः - सेट्


 
Verbal Suffixes
Verbal Derivatives
ल्युट्
पर्यञ्चिकयिषणम्
अनीयर्
पर्यञ्चिकयिषणीयः - पर्यञ्चिकयिषणीया
ण्वुल्
पर्यञ्चिकयिषकः - पर्यञ्चिकयिषिका
तुमुँन्
पर्यञ्चिकयिषयितुम्
तव्य
पर्यञ्चिकयिषयितव्यः - पर्यञ्चिकयिषयितव्या
तृच्
पर्यञ्चिकयिषयिता - पर्यञ्चिकयिषयित्री
ल्यप्
पर्यञ्चिकयिषय्य
क्तवतुँ
पर्यञ्चिकयिषितवान् - पर्यञ्चिकयिषितवती
क्त
पर्यञ्चिकयिषितः - पर्यञ्चिकयिषिता
शतृँ
पर्यञ्चिकयिषयन् - पर्यञ्चिकयिषयन्ती
शानच्
पर्यञ्चिकयिषयमाणः - पर्यञ्चिकयिषयमाणा
यत्
पर्यञ्चिकयिष्यः - पर्यञ्चिकयिष्या
अच्
पर्यञ्चिकयिषः - पर्यञ्चिकयिषा
पर्यञ्चिकयिषा


Sanadi Suffixes

Prefixes