Verbal Derivatives - नि + श्रै + यङ् - श्रै पाके - भ्वादिः - अनिट्


 
Verbal Suffixes
Verbal Derivatives
ल्युट्
निशाश्रायणम्
अनीयर्
निशाश्रायणीयः - निशाश्रायणीया
ण्वुल्
निशाश्रायकः - निशाश्रायिका
तुमुँन्
निशाश्रायितुम्
तव्य
निशाश्रायितव्यः - निशाश्रायितव्या
तृच्
निशाश्रायिता - निशाश्रायित्री
ल्यप्
निशाश्राय्य
क्तवतुँ
निशाश्रायितवान् - निशाश्रायितवती
क्त
निशाश्रायितः - निशाश्रायिता
शानच्
निशाश्रायमाणः - निशाश्रायमाणा
यत्
निशाश्राय्यः - निशाश्राय्या
घञ्
निशाश्रायः
निशाश्रायः - निशाश्राया
निशाश्राया


Sanadi Suffixes

Prefixes