Verbal Derivatives - नि + गद् + सन् + णिच् - गदँ व्यक्तायां वाचि - भ्वादिः - सेट्


 
Verbal Suffixes
Verbal Derivatives
ल्युट्
निजिगदिषणम्
अनीयर्
निजिगदिषणीयः - निजिगदिषणीया
ण्वुल्
निजिगदिषकः - निजिगदिषिका
तुमुँन्
निजिगदिषयितुम्
तव्य
निजिगदिषयितव्यः - निजिगदिषयितव्या
तृच्
निजिगदिषयिता - निजिगदिषयित्री
ल्यप्
निजिगदिषय्य
क्तवतुँ
निजिगदिषितवान् - निजिगदिषितवती
क्त
निजिगदिषितः - निजिगदिषिता
शतृँ
निजिगदिषयन् - निजिगदिषयन्ती
शानच्
निजिगदिषयमाणः - निजिगदिषयमाणा
यत्
निजिगदिष्यः - निजिगदिष्या
अच्
निजिगदिषः - निजिगदिषा
निजिगदिषा


Sanadi Suffixes

Prefixes