Verbal Derivatives - निर् + शङ्क् + यङ् + णिच् - शकिँ शङ्कायाम् - भ्वादिः - सेट्


 
Verbal Suffixes
Verbal Derivatives
ल्युट्
निःशाशङ्कनम् / निश्शाशङ्कनम्
अनीयर्
निःशाशङ्कनीयः / निश्शाशङ्कनीयः - निःशाशङ्कनीया / निश्शाशङ्कनीया
ण्वुल्
निःशाशङ्ककः / निश्शाशङ्ककः - निःशाशङ्किका / निश्शाशङ्किका
तुमुँन्
निःशाशङ्क्ययितुम् / निश्शाशङ्क्ययितुम्
तव्य
निःशाशङ्क्ययितव्यः / निश्शाशङ्क्ययितव्यः - निःशाशङ्क्ययितव्या / निश्शाशङ्क्ययितव्या
तृच्
निःशाशङ्क्ययिता / निश्शाशङ्क्ययिता - निःशाशङ्क्ययित्री / निश्शाशङ्क्ययित्री
ल्यप्
निःशाशङ्क्य / निश्शाशङ्क्य
क्तवतुँ
निःशाशङ्क्यितवान् / निश्शाशङ्क्यितवान् - निःशाशङ्क्यितवती / निश्शाशङ्क्यितवती
क्त
निःशाशङ्क्यितः / निश्शाशङ्क्यितः - निःशाशङ्क्यिता / निश्शाशङ्क्यिता
शतृँ
निःशाशङ्क्ययन् / निश्शाशङ्क्ययन् - निःशाशङ्क्ययन्ती / निश्शाशङ्क्ययन्ती
शानच्
निःशाशङ्क्ययमानः / निश्शाशङ्क्ययमानः - निःशाशङ्क्ययमाना / निश्शाशङ्क्ययमाना
यत्
निःशाशङ्क्यः / निश्शाशङ्क्यः - निःशाशङ्क्या / निश्शाशङ्क्या
अच्
निःशाशङ्कः / निश्शाशङ्कः - निःशाशङ्का - निश्शाशङ्का
निःशाशङ्का / निश्शाशङ्का


Sanadi Suffixes

Prefixes