Verbal Derivatives - निर् + टङ्क् - टकिँ बन्धने - चुरादिः - सेट्


 
Verbal Suffixes
Verbal Derivatives
ल्युट्
निष्टङ्कनम्
अनीयर्
निष्टङ्कनीयः - निष्टङ्कनीया
ण्वुल्
निष्टङ्ककः - निष्टङ्किका
तुमुँन्
निष्टङ्कयितुम् / निष्टङ्कितुम्
तव्य
निष्टङ्कयितव्यः / निष्टङ्कितव्यः - निष्टङ्कयितव्या / निष्टङ्कितव्या
तृच्
निष्टङ्कयिता / निष्टङ्किता - निष्टङ्कयित्री / निष्टङ्कित्री
ल्यप्
निष्टङ्क्य
क्तवतुँ
निष्टङ्कितवान् - निष्टङ्कितवती
क्त
निष्टङ्कितः - निष्टङ्किता
शतृँ
निष्टङ्कयन् / निष्टङ्कन् - निष्टङ्कयन्ती / निष्टङ्कन्ती
शानच्
निष्टङ्कयमानः / निष्टङ्कमानः - निष्टङ्कयमाना / निष्टङ्कमाना
यत्
निष्टङ्क्यः - निष्टङ्क्या
ण्यत्
निष्टङ्क्यः - निष्टङ्क्या
अच्
निष्टङ्कः - निष्टङ्का
घञ्
निष्टङ्कः
निष्टङ्का
युच्
निष्टङ्कना


Sanadi Suffixes

Prefixes