Verbal Derivatives - चित् + णिच् + सन् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


 
Verbal Suffixes
Verbal Derivatives
ल्युट्
चिचेतयिषणम्
अनीयर्
चिचेतयिषणीयः - चिचेतयिषणीया
ण्वुल्
चिचेतयिषकः - चिचेतयिषिका
तुमुँन्
चिचेतयिषितुम्
तव्य
चिचेतयिषितव्यः - चिचेतयिषितव्या
तृच्
चिचेतयिषिता - चिचेतयिषित्री
क्त्वा
चिचेतयिषित्वा
क्तवतुँ
चिचेतयिषितवान् - चिचेतयिषितवती
क्त
चिचेतयिषितः - चिचेतयिषिता
शतृँ
चिचेतयिषन् - चिचेतयिषन्ती
शानच्
चिचेतयिषमाणः - चिचेतयिषमाणा
यत्
चिचेतयिष्यः - चिचेतयिष्या
अच्
चिचेतयिषः - चिचेतयिषा
घञ्
चिचेतयिषः
चिचेतयिषा


Sanadi Suffixes

Prefixes


Others