Verbal Derivatives - चत् + यङ्लुक् + णिच् + सन् - चतेँ परिभाषणे याचने च - भ्वादिः - सेट्


 
Verbal Suffixes
Verbal Derivatives
ल्युट्
चाचातयिषणम्
अनीयर्
चाचातयिषणीयः - चाचातयिषणीया
ण्वुल्
चाचातयिषकः - चाचातयिषिका
तुमुँन्
चाचातयिषितुम्
तव्य
चाचातयिषितव्यः - चाचातयिषितव्या
तृच्
चाचातयिषिता - चाचातयिषित्री
क्त्वा
चाचातयिषित्वा
क्तवतुँ
चाचातयिषितवान् - चाचातयिषितवती
क्त
चाचातयिषितः - चाचातयिषिता
शतृँ
चाचातयिषन् - चाचातयिषन्ती
शानच्
चाचातयिषमाणः - चाचातयिषमाणा
यत्
चाचातयिष्यः - चाचातयिष्या
अच्
चाचातयिषः - चाचातयिषा
घञ्
चाचातयिषः
चाचातयिषा


Sanadi Suffixes

Prefixes