Verbal Derivatives - खड् + णिच् + सन् + णिच् - खडँ खण्डने भेदने - चुरादिः - सेट्


 
Verbal Suffixes
Verbal Derivatives
ल्युट्
चिखाडयिषणम्
अनीयर्
चिखाडयिषणीयः - चिखाडयिषणीया
ण्वुल्
चिखाडयिषकः - चिखाडयिषिका
तुमुँन्
चिखाडयिषयितुम्
तव्य
चिखाडयिषयितव्यः - चिखाडयिषयितव्या
तृच्
चिखाडयिषयिता - चिखाडयिषयित्री
क्त्वा
चिखाडयिषयित्वा
क्तवतुँ
चिखाडयिषितवान् - चिखाडयिषितवती
क्त
चिखाडयिषितः - चिखाडयिषिता
शतृँ
चिखाडयिषयन् - चिखाडयिषयन्ती
शानच्
चिखाडयिषयमाणः - चिखाडयिषयमाणा
यत्
चिखाडयिष्यः - चिखाडयिष्या
अच्
चिखाडयिषः - चिखाडयिषा
चिखाडयिषा


Sanadi Suffixes

Prefixes