Verbal Derivatives - क्रन्द् + यङ्लुक् + णिच् + सन् + णिच् - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


 
Verbal Suffixes
Verbal Derivatives
ल्युट्
चाक्रन्दयिषणम्
अनीयर्
चाक्रन्दयिषणीयः - चाक्रन्दयिषणीया
ण्वुल्
चाक्रन्दयिषकः - चाक्रन्दयिषिका
तुमुँन्
चाक्रन्दयिषयितुम्
तव्य
चाक्रन्दयिषयितव्यः - चाक्रन्दयिषयितव्या
तृच्
चाक्रन्दयिषयिता - चाक्रन्दयिषयित्री
क्त्वा
चाक्रन्दयिषयित्वा
क्तवतुँ
चाक्रन्दयिषितवान् - चाक्रन्दयिषितवती
क्त
चाक्रन्दयिषितः - चाक्रन्दयिषिता
शतृँ
चाक्रन्दयिषयन् - चाक्रन्दयिषयन्ती
शानच्
चाक्रन्दयिषयमाणः - चाक्रन्दयिषयमाणा
यत्
चाक्रन्दयिष्यः - चाक्रन्दयिष्या
अच्
चाक्रन्दयिषः - चाक्रन्दयिषा
घञ्
चाक्रन्दयिषः
चाक्रन्दयिषा


Sanadi Suffixes

Prefixes


Others