Verbal Derivatives - अभि + ह्लाद् + यङ् + सन् + णिच् - ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः - सेट्


 
Verbal Suffixes
Verbal Derivatives
ल्युट्
अभिजाह्लाद्येषणम्
अनीयर्
अभिजाह्लाद्येषणीयः - अभिजाह्लाद्येषणीया
ण्वुल्
अभिजाह्लाद्येषकः - अभिजाह्लाद्येषिका
तुमुँन्
अभिजाह्लाद्येषयितुम्
तव्य
अभिजाह्लाद्येषयितव्यः - अभिजाह्लाद्येषयितव्या
तृच्
अभिजाह्लाद्येषयिता - अभिजाह्लाद्येषयित्री
ल्यप्
अभिजाह्लाद्येष्य
क्तवतुँ
अभिजाह्लाद्येषितवान् - अभिजाह्लाद्येषितवती
क्त
अभिजाह्लाद्येषितः - अभिजाह्लाद्येषिता
शतृँ
अभिजाह्लाद्येषयन् - अभिजाह्लाद्येषयन्ती
शानच्
अभिजाह्लाद्येषयमाणः - अभिजाह्लाद्येषयमाणा
यत्
अभिजाह्लाद्येष्यः - अभिजाह्लाद्येष्या
अच्
अभिजाह्लाद्येषः - अभिजाह्लाद्येषा
घञ्
अभिजाह्लाद्येषः
अभिजाह्लाद्येषा


Sanadi Suffixes

Prefixes