Verbal Derivatives - अभि + सम् + नह् - णहँ बन्धने - दिवादिः - अनिट्


 
Verbal Suffixes
Verbal Derivatives
ल्युट्
अभिसन्नहनम् / अभिसंनहनम्
अनीयर्
अभिसन्नहनीयः / अभिसंनहनीयः - अभिसन्नहनीया / अभिसंनहनीया
ण्वुल्
अभिसन्नाहकः / अभिसंनाहकः - अभिसन्नाहिका / अभिसंनाहिका
तुमुँन्
अभिसन्नद्धुम् / अभिसंनद्धुम्
तव्य
अभिसन्नद्धव्यः / अभिसंनद्धव्यः - अभिसन्नद्धव्या / अभिसंनद्धव्या
तृच्
अभिसन्नद्धा / अभिसंनद्धा - अभिसन्नद्ध्री / अभिसंनद्ध्री
ल्यप्
अभिसन्नह्य / अभिसंनह्य
क्तवतुँ
अभिसन्नद्धवान् / अभिसंनद्धवान् - अभिसन्नद्धवती / अभिसंनद्धवती
क्त
अभिसन्नद्धः / अभिसंनद्धः - अभिसन्नद्धा / अभिसंनद्धा
शतृँ
अभिसन्नह्यन् / अभिसंनह्यन् - अभिसन्नह्यन्ती / अभिसंनह्यन्ती
शानच्
अभिसन्नह्यमानः / अभिसंनह्यमानः - अभिसन्नह्यमाना / अभिसंनह्यमाना
ण्यत्
अभिसन्नाह्यः / अभिसंनाह्यः - अभिसन्नाह्या / अभिसंनाह्या
अच्
अभिसन्नहः / अभिसंनहः - अभिसन्नहा - अभिसंनहा
घञ्
अभिसन्नाहः / अभिसंनाहः
क्तिन्
अभिसन्नद्धिः / अभिसंनद्धिः


Sanadi Suffixes

Prefixes