Verbal Derivatives - अभि + वङ्क् + यङ्लुक् + णिच् + सन् - वकिँ गत्यर्थः - भ्वादिः - सेट्


 
Verbal Suffixes
Verbal Derivatives
ल्युट्
अभिवावङ्कयिषणम्
अनीयर्
अभिवावङ्कयिषणीयः - अभिवावङ्कयिषणीया
ण्वुल्
अभिवावङ्कयिषकः - अभिवावङ्कयिषिका
तुमुँन्
अभिवावङ्कयिषितुम्
तव्य
अभिवावङ्कयिषितव्यः - अभिवावङ्कयिषितव्या
तृच्
अभिवावङ्कयिषिता - अभिवावङ्कयिषित्री
ल्यप्
अभिवावङ्कयिष्य
क्तवतुँ
अभिवावङ्कयिषितवान् - अभिवावङ्कयिषितवती
क्त
अभिवावङ्कयिषितः - अभिवावङ्कयिषिता
शतृँ
अभिवावङ्कयिषन् - अभिवावङ्कयिषन्ती
शानच्
अभिवावङ्कयिषमाणः - अभिवावङ्कयिषमाणा
यत्
अभिवावङ्कयिष्यः - अभिवावङ्कयिष्या
अच्
अभिवावङ्कयिषः - अभिवावङ्कयिषा
घञ्
अभिवावङ्कयिषः
अभिवावङ्कयिषा


Sanadi Suffixes

Prefixes


Others