Verbal Derivatives - अभि + मङ्क् + सन् - मकिँ मण्डने - भ्वादिः - सेट्


 
Verbal Suffixes
Verbal Derivatives
ल्युट्
अभिमिमङ्किषणम्
अनीयर्
अभिमिमङ्किषणीयः - अभिमिमङ्किषणीया
ण्वुल्
अभिमिमङ्किषकः - अभिमिमङ्किषिका
तुमुँन्
अभिमिमङ्किषितुम्
तव्य
अभिमिमङ्किषितव्यः - अभिमिमङ्किषितव्या
तृच्
अभिमिमङ्किषिता - अभिमिमङ्किषित्री
ल्यप्
अभिमिमङ्किष्य
क्तवतुँ
अभिमिमङ्किषितवान् - अभिमिमङ्किषितवती
क्त
अभिमिमङ्किषितः - अभिमिमङ्किषिता
शानच्
अभिमिमङ्किषमाणः - अभिमिमङ्किषमाणा
यत्
अभिमिमङ्किष्यः - अभिमिमङ्किष्या
अच्
अभिमिमङ्किषः - अभिमिमङ्किषा
घञ्
अभिमिमङ्किषः
अभिमिमङ्किषा


Sanadi Suffixes

Prefixes