Verbal Derivatives - अधि + चन्द् + यङ् + णिच् + सन् + णिच् - चदिँ आह्लादे दीप्तौ च - भ्वादिः - सेट्


 
Verbal Suffixes
Verbal Derivatives
ल्युट्
अधिचाचन्द्ययिषणम्
अनीयर्
अधिचाचन्द्ययिषणीयः - अधिचाचन्द्ययिषणीया
ण्वुल्
अधिचाचन्द्ययिषकः - अधिचाचन्द्ययिषिका
तुमुँन्
अधिचाचन्द्ययिषयितुम्
तव्य
अधिचाचन्द्ययिषयितव्यः - अधिचाचन्द्ययिषयितव्या
तृच्
अधिचाचन्द्ययिषयिता - अधिचाचन्द्ययिषयित्री
ल्यप्
अधिचाचन्द्ययिषय्य
क्तवतुँ
अधिचाचन्द्ययिषितवान् - अधिचाचन्द्ययिषितवती
क्त
अधिचाचन्द्ययिषितः - अधिचाचन्द्ययिषिता
शतृँ
अधिचाचन्द्ययिषयन् - अधिचाचन्द्ययिषयन्ती
शानच्
अधिचाचन्द्ययिषयमाणः - अधिचाचन्द्ययिषयमाणा
यत्
अधिचाचन्द्ययिष्यः - अधिचाचन्द्ययिष्या
अच्
अधिचाचन्द्ययिषः - अधिचाचन्द्ययिषा
घञ्
अधिचाचन्द्ययिषः
अधिचाचन्द्ययिषा


Sanadi Suffixes

Prefixes