Verbal Derivatives - अधि + कक् + यङ् + णिच् + सन् + णिच् - ककँ लौल्ये - भ्वादिः - सेट्


 
Verbal Suffixes
Verbal Derivatives
ल्युट्
अधिचाकक्ययिषणम्
अनीयर्
अधिचाकक्ययिषणीयः - अधिचाकक्ययिषणीया
ण्वुल्
अधिचाकक्ययिषकः - अधिचाकक्ययिषिका
तुमुँन्
अधिचाकक्ययिषयितुम्
तव्य
अधिचाकक्ययिषयितव्यः - अधिचाकक्ययिषयितव्या
तृच्
अधिचाकक्ययिषयिता - अधिचाकक्ययिषयित्री
ल्यप्
अधिचाकक्ययिषय्य
क्तवतुँ
अधिचाकक्ययिषितवान् - अधिचाकक्ययिषितवती
क्त
अधिचाकक्ययिषितः - अधिचाकक्ययिषिता
शतृँ
अधिचाकक्ययिषयन् - अधिचाकक्ययिषयन्ती
शानच्
अधिचाकक्ययिषयमाणः - अधिचाकक्ययिषयमाणा
यत्
अधिचाकक्ययिष्यः - अधिचाकक्ययिष्या
अच्
अधिचाकक्ययिषः - अधिचाकक्ययिषा
घञ्
अधिचाकक्ययिषः
अधिचाकक्ययिषा


Sanadi Suffixes

Prefixes