Verbal Derivatives - अति + सच् + णिच् + सन् + णिच् - षचँ समवाये - भ्वादिः - सेट्


 
Verbal Suffixes
Verbal Derivatives
ल्युट्
अतिसिषाचयिषणम्
अनीयर्
अतिसिषाचयिषणीयः - अतिसिषाचयिषणीया
ण्वुल्
अतिसिषाचयिषकः - अतिसिषाचयिषिका
तुमुँन्
अतिसिषाचयिषयितुम्
तव्य
अतिसिषाचयिषयितव्यः - अतिसिषाचयिषयितव्या
तृच्
अतिसिषाचयिषयिता - अतिसिषाचयिषयित्री
ल्यप्
अतिसिषाचयिषय्य
क्तवतुँ
अतिसिषाचयिषितवान् - अतिसिषाचयिषितवती
क्त
अतिसिषाचयिषितः - अतिसिषाचयिषिता
शतृँ
अतिसिषाचयिषयन् - अतिसिषाचयिषयन्ती
शानच्
अतिसिषाचयिषयमाणः - अतिसिषाचयिषयमाणा
यत्
अतिसिषाचयिष्यः - अतिसिषाचयिष्या
अच्
अतिसिषाचयिषः - अतिसिषाचयिषा
अतिसिषाचयिषा


Sanadi Suffixes

Prefixes


Others