Sanskrit Verbal Suffix Exercises - True Or False

True Or False

स्पर्ध् - स्पर्धँ सङ्घर्षे भ्वादिः + तुमुँन् = स्पर्धितुम्
स्पर्ध् - स्पर्धँ सङ्घर्षे भ्वादिः + ण्वुल् (पुं) = स्पर्ध्यः
स्पर्ध् - स्पर्धँ सङ्घर्षे भ्वादिः + अच् (स्त्री) = स्पर्धा
स्पर्ध् - स्पर्धँ सङ्घर्षे भ्वादिः + ण्यत् (स्त्री) = स्पर्ध्या
स्पर्ध् - स्पर्धँ सङ्घर्षे भ्वादिः + क्त्वा = स्पर्धित्वा