Sanskrit Verbal Suffix Exercises - True Or False

True Or False

पठ् - पठँ व्यक्तायां वाचि भ्वादिः + अनीयर् (पुं) = पठनीयः
पठ् - पठँ व्यक्तायां वाचि भ्वादिः + क्त (पुं) = पठितः
पठ् - पठँ व्यक्तायां वाचि भ्वादिः + घञ् = पठनम्
पठ् - पठँ व्यक्तायां वाचि भ्वादिः + ण्वुल् (स्त्री) = पठितुम्
पठ् - पठँ व्यक्तायां वाचि भ्वादिः + तुमुँन् = पठितुम्