अति + श्च्युत् + णिच् + सन् + णिच् ধাতু রূপ - श्च्युतिँर् क्षरणे - भ्वादिः - লৃঙ্ লকার


 
 

কর্তরি প্রয়োগ পরস্মৈ পদ

 
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
 

কর্তরি প্রয়োগ আত্মনে পদ

 
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
 

কর্মণি প্রয়োগ আত্মনে পদ

 
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
 

কর্তরি প্রয়োগ পরস্মৈ পদ

 
এক
দ্বিবচন
বহু.
প্রথম
अत्यचुश्च्योतयिषयिष्यत् / अत्यचुश्च्योतयिषयिष्यद्
अत्यचुश्च्योतयिषयिष्यताम्
अत्यचुश्च्योतयिषयिष्यन्
মধ্যম
अत्यचुश्च्योतयिषयिष्यः
अत्यचुश्च्योतयिषयिष्यतम्
अत्यचुश्च्योतयिषयिष्यत
উত্তম
अत्यचुश्च्योतयिषयिष्यम्
अत्यचुश्च्योतयिषयिष्याव
अत्यचुश्च्योतयिषयिष्याम
 

কর্তরি প্রয়োগ আত্মনে পদ

 
এক
দ্বিবচন
বহু.
প্রথম
अत्यचुश्च्योतयिषयिष्यत
अत्यचुश्च्योतयिषयिष्येताम्
अत्यचुश्च्योतयिषयिष्यन्त
মধ্যম
अत्यचुश्च्योतयिषयिष्यथाः
अत्यचुश्च्योतयिषयिष्येथाम्
अत्यचुश्च्योतयिषयिष्यध्वम्
উত্তম
अत्यचुश्च्योतयिषयिष्ये
अत्यचुश्च्योतयिषयिष्यावहि
अत्यचुश्च्योतयिषयिष्यामहि
 

কর্মণি প্রয়োগ আত্মনে পদ

 
এক
দ্বিবচন
বহু.
প্রথম
अत्यचुश्च्योतयिषिष्यत / अत्यचुश्च्योतयिषयिष्यत
अत्यचुश्च्योतयिषिष्येताम् / अत्यचुश्च्योतयिषयिष्येताम्
अत्यचुश्च्योतयिषिष्यन्त / अत्यचुश्च्योतयिषयिष्यन्त
মধ্যম
अत्यचुश्च्योतयिषिष्यथाः / अत्यचुश्च्योतयिषयिष्यथाः
अत्यचुश्च्योतयिषिष्येथाम् / अत्यचुश्च्योतयिषयिष्येथाम्
अत्यचुश्च्योतयिषिष्यध्वम् / अत्यचुश्च्योतयिषयिष्यध्वम्
উত্তম
अत्यचुश्च्योतयिषिष्ये / अत्यचुश्च्योतयिषयिष्ये
अत्यचुश्च्योतयिषिष्यावहि / अत्यचुश्च्योतयिषयिष्यावहि
अत्यचुश्च्योतयिषिष्यामहि / अत्यचुश्च्योतयिषयिष्यामहि
 


সনাদি প্রত্যয়

উপসর্গ