সংস্কৃত বিশেষ্য অনুশীলন - নিচের সাথে মেলান
নিচের সাথে মেলান
स्पृह - अकारान्त পুংলিঙ্গ
स्पृहेभ्यः
चतुर्थी बहुवचनम्
स्पृहे
सप्तमी एकवचनम्
स्पृहाभ्याम्
पञ्चमी द्विवचनम्
स्पृहः
प्रथमा एकवचनम्
स्पृहयोः
सप्तमी द्विवचनम्
একক
দ্বিবচন
বহুবচন
প্রথমা
সম্বোধন
দ্বিতীয়া
তৃতীয়া
চতুর্থী
পঞ্চমী
ষষ্ঠী
সপ্তমী
এক
দ্বিবচন
বহু.
প্রথমা
स्पृहः
स्पृहौ
स्पृहाः
সম্বোধন
स्पृह
स्पृहौ
स्पृहाः
দ্বিতীয়া
स्पृहम्
स्पृहौ
स्पृहान्
তৃতীয়া
स्पृहेण
स्पृहाभ्याम्
स्पृहैः
চতুর্থী
स्पृहाय
स्पृहाभ्याम्
स्पृहेभ्यः
পঞ্চমী
स्पृहात् / स्पृहाद्
स्पृहाभ्याम्
स्पृहेभ्यः
ষষ্ঠী
स्पृहस्य
स्पृहयोः
स्पृहाणाम्
সপ্তমী
स्पृहे
स्पृहयोः
स्पृहेषु