কৃদন্ত - वि + झष् + यङ्लुक् + णिच् - झषँ हिंसार्थः - भ्वादिः - सेट्


 
কৃত প্রত্যয়
কৃদন্ত
ल्युट्
विजाझाषणम्
अनीयर्
विजाझाषणीयः - विजाझाषणीया
ण्वुल्
विजाझाषकः - विजाझाषिका
तुमुँन्
विजाझाषयितुम्
तव्य
विजाझाषयितव्यः - विजाझाषयितव्या
तृच्
विजाझाषयिता - विजाझाषयित्री
ल्यप्
विजाझाष्य
क्तवतुँ
विजाझाषितवान् - विजाझाषितवती
क्त
विजाझाषितः - विजाझाषिता
शतृँ
विजाझाषयन् - विजाझाषयन्ती
शानच्
विजाझाषयमाणः - विजाझाषयमाणा
यत्
विजाझाष्यः - विजाझाष्या
अच्
विजाझाषः - विजाझाषा
विजाझाषा


সনাদি প্রত্যয়

উপসর্গ


অন্যান্য