কৃদন্ত - वङ्क् + यङ् + णिच् + सन् - वकिँ कौटिल्ये - भ्वादिः - सेट्


 
কৃত প্রত্যয়
কৃদন্ত
ल्युट्
वावङ्क्ययिषणम्
अनीयर्
वावङ्क्ययिषणीयः - वावङ्क्ययिषणीया
ण्वुल्
वावङ्क्ययिषकः - वावङ्क्ययिषिका
तुमुँन्
वावङ्क्ययिषितुम्
तव्य
वावङ्क्ययिषितव्यः - वावङ्क्ययिषितव्या
तृच्
वावङ्क्ययिषिता - वावङ्क्ययिषित्री
क्त्वा
वावङ्क्ययिषित्वा
क्तवतुँ
वावङ्क्ययिषितवान् - वावङ्क्ययिषितवती
क्त
वावङ्क्ययिषितः - वावङ्क्ययिषिता
शतृँ
वावङ्क्ययिषन् - वावङ्क्ययिषन्ती
शानच्
वावङ्क्ययिषमाणः - वावङ्क्ययिषमाणा
यत्
वावङ्क्ययिष्यः - वावङ्क्ययिष्या
अच्
वावङ्क्ययिषः - वावङ्क्ययिषा
घञ्
वावङ्क्ययिषः
वावङ्क्ययिषा


সনাদি প্রত্যয়

উপসর্গ


অন্যান্য