কৃদন্ত - रद् + यङ्लुक् + सन् + णिच् - रदँ विलेखने - भ्वादिः - सेट्


 
কৃত প্রত্যয়
কৃদন্ত
ल्युट्
रारदिषणम्
अनीयर्
रारदिषणीयः - रारदिषणीया
ण्वुल्
रारदिषकः - रारदिषिका
तुमुँन्
रारदिषयितुम्
तव्य
रारदिषयितव्यः - रारदिषयितव्या
तृच्
रारदिषयिता - रारदिषयित्री
क्त्वा
रारदिषयित्वा
क्तवतुँ
रारदिषितवान् - रारदिषितवती
क्त
रारदिषितः - रारदिषिता
शतृँ
रारदिषयन् - रारदिषयन्ती
शानच्
रारदिषयमाणः - रारदिषयमाणा
यत्
रारदिष्यः - रारदिष्या
अच्
रारदिषः - रारदिषा
घञ्
रारदिषः
रारदिषा


সনাদি প্রত্যয়

উপসর্গ