কৃদন্ত - निर् + नॄ - नॄ नये - क्र्यादिः - सेट्


 
কৃত প্রত্যয়
কৃদন্ত
ल्युट्
निर्नरणम्
अनीयर्
निर्नरणीयः - निर्नरणीया
ण्वुल्
निर्नारकः - निर्नारिका
तुमुँन्
निर्नरीतुम् / निर्नरितुम्
तव्य
निर्नरीतव्यः / निर्नरितव्यः - निर्नरीतव्या / निर्नरितव्या
तृच्
निर्नरीता / निर्नरिता - निर्नरीत्री / निर्नरित्री
ल्यप्
निर्नीर्य
क्तवतुँ
निर्नीर्णवान् - निर्नीर्णवती
क्त
निर्नीर्णः - निर्नीर्णा
शतृँ
निर्नृणन् - निर्नृणती
ण्यत्
निर्नार्यः - निर्नार्या
अच्
निर्नरः - निर्नरा
अप्
निर्नरः
क्तिन्
निर्नीर्णिः


সনাদি প্রত্যয়

উপসর্গ


অন্যান্য