কৃদন্ত - निर् + निन्द् + सन् + णिच् - णिदिँ कुत्सायाम् - भ्वादिः - सेट्


 
কৃত প্রত্যয়
কৃদন্ত
ल्युट्
निर्णिनिन्दिषणम्
अनीयर्
निर्णिनिन्दिषणीयः - निर्णिनिन्दिषणीया
ण्वुल्
निर्णिनिन्दिषकः - निर्णिनिन्दिषिका
तुमुँन्
निर्णिनिन्दिषयितुम्
तव्य
निर्णिनिन्दिषयितव्यः - निर्णिनिन्दिषयितव्या
तृच्
निर्णिनिन्दिषयिता - निर्णिनिन्दिषयित्री
ल्यप्
निर्णिनिन्दिषय्य
क्तवतुँ
निर्णिनिन्दिषितवान् - निर्णिनिन्दिषितवती
क्त
निर्णिनिन्दिषितः - निर्णिनिन्दिषिता
शतृँ
निर्णिनिन्दिषयन् - निर्णिनिन्दिषयन्ती
शानच्
निर्णिनिन्दिषयमाणः - निर्णिनिन्दिषयमाणा
यत्
निर्णिनिन्दिष्यः - निर्णिनिन्दिष्या
अच्
निर्णिनिन्दिषः - निर्णिनिन्दिषा
निर्णिनिन्दिषा


সনাদি প্রত্যয়

উপসর্গ