কৃদন্ত - कड् + सन् - कडँ मदे - भ्वादिः - सेट्


 
কৃত প্রত্যয়
কৃদন্ত
ल्युट्
चिकडिषणम्
अनीयर्
चिकडिषणीयः - चिकडिषणीया
ण्वुल्
चिकडिषकः - चिकडिषिका
तुमुँन्
चिकडिषितुम्
तव्य
चिकडिषितव्यः - चिकडिषितव्या
तृच्
चिकडिषिता - चिकडिषित्री
क्त्वा
चिकडिषित्वा
क्तवतुँ
चिकडिषितवान् - चिकडिषितवती
क्त
चिकडिषितः - चिकडिषिता
शतृँ
चिकडिषन् - चिकडिषन्ती
यत्
चिकडिष्यः - चिकडिष्या
अच्
चिकडिषः - चिकडिषा
घञ्
चिकडिषः
चिकडिषा


সনাদি প্রত্যয়

উপসর্গ


অন্যান্য